C 26-6 Khaṇḍakhādya

Manuscript culture infobox

Filmed in: C 26/6
Title: Khaṇḍakhādya
Dimensions: 29.3 x 4.6 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 259
Acc No.: Kesar 233
Remarks:

Reel No. C 26/6

Title Khaṇḍakhādya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script old Newari

Material palm-leaf

State incomplete

Size 29.3 x 4.6 cm

Binding Hole 1, left of the centre

Folios 78

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 259 āśvinakṛṣṇa 14 somadina (~ 1139 AD)

Owner / Deliverer Kaiser Library

Place of Deposit Kathmandu

Accession No. 9-233

Manuscript Features

The mūla text of the Khaṇḍakhādya is mixed with its vyākhyā texts. Folios are in disorder.

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

praṇipatya mahādevañ jagadutpattisthitipralayahetum |
vakṣyāmi khaṇḍakhādyakam ācāryāryabhaṭatulyaphalam ||
prāyeṇāryabhaṭena vyavahāraḥ pratidinaṃ yato ʼśakyaḥ |
udvāhajātakādiṣu tatphalasamalaghutaroktir ataḥ ||
śāko ʼgavasuśaroṇo ʼrkkaguṇaś caitrādimāsasaṃyuktaḥ |
triṃśaguṇas tithisahitaḥ pṛthagiṣusahito dvidhā bhaktaḥ ||
pañcodadhinavamanubhir labdhono bhājitaḥ ṣaḍaganandaiḥ |
labdhādhimāsakadinair adhiko ʼdho rudrasaṅguṇitaḥ || (fol. 1v1–4)

End

svadeśodayasūryasya triṃśabhāgādi śodhayet |
liptāpiṇḍakṛtaṃ śeṣaṃ ravirāśyudayair guṇam ||
khakhāṣṭādaśalabdena (!) iṣṭaprāṇam viśodhayet |
pramārjjayet tu bhāgādi rāśyekaṃ yojya bhāskare ||
krameṇa bhavanaiḥ śodhyaṃ rāśyekaikaṃ kṣiped ravau |
yadi prāṇena śuddhyantan tam prāṇaṃ khatribhir guṇam ||
tair eva bhavanair āptam bhāge labdaṃ (!) vinikṣipet |
ṣaṣṭighnam bhaktaliptāyām viliptāñ ca tathaiva ca ||
iṣṭalagnam bhaved evam udayādyāt krameṇa tu |
triṃśāṃśe śodhya śeṣan tu liptāpiṇḍañ ca kārayet ||
ravirāśyudayair hṛtvā kṛtvāṣṭādaśabhiḥ śataiḥ |
madhyarāśyudaye miśrā iṣṭaprāṇā bhavanti te || ❁ || (recto of the last folio, 1–5)

Colophon

iti navakhaṇḍi karmma || ❁ || samvat ā ḷ te [259] āśvinīkṛṣṇacaturddaśyāṃ svātinakṣatre somadine likhitam idam || ○ || (recto of the last folio, 5–6)

Microfilm Details

Reel No. C 26/6

Date of Filming 23-12-1975

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 27-10-2005