C 26-6 Khaṇḍakhādya
Manuscript culture infobox
Filmed in: C 26/6
Title: Khaṇḍakhādya
Dimensions: 29.3 x 4.6 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 259
Acc No.: Kesar 233
Remarks:
Reel No. C 26/6
Title Khaṇḍakhādya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script old Newari
Material palm-leaf
State incomplete
Size 29.3 x 4.6 cm
Binding Hole 1, left of the centre
Folios 78
Lines per Folio 6
Foliation letters in the left margin of the verso
Date of Copying NS 259 āśvinakṛṣṇa 14 somadina (~ 1139 AD)
Owner / Deliverer Kaiser Library
Place of Deposit Kathmandu
Accession No. 9-233
Manuscript Features
The mūla text of the Khaṇḍakhādya is mixed with its vyākhyā texts. Folios are in disorder.
Excerpts
Beginning
❖ oṃ namaḥ sūryāya ||
praṇipatya mahādevañ jagadutpattisthitipralayahetum |
vakṣyāmi khaṇḍakhādyakam ācāryāryabhaṭatulyaphalam ||
prāyeṇāryabhaṭena vyavahāraḥ pratidinaṃ yato ʼśakyaḥ |
udvāhajātakādiṣu tatphalasamalaghutaroktir ataḥ ||
śāko ʼgavasuśaroṇo ʼrkkaguṇaś caitrādimāsasaṃyuktaḥ |
triṃśaguṇas tithisahitaḥ pṛthagiṣusahito dvidhā bhaktaḥ ||
pañcodadhinavamanubhir labdhono bhājitaḥ ṣaḍaganandaiḥ |
labdhādhimāsakadinair adhiko ʼdho rudrasaṅguṇitaḥ || (fol. 1v1–4)
End
svadeśodayasūryasya triṃśabhāgādi śodhayet |
liptāpiṇḍakṛtaṃ śeṣaṃ ravirāśyudayair guṇam ||
khakhāṣṭādaśalabdena (!) iṣṭaprāṇam viśodhayet |
pramārjjayet tu bhāgādi rāśyekaṃ yojya bhāskare ||
krameṇa bhavanaiḥ śodhyaṃ rāśyekaikaṃ kṣiped ravau |
yadi prāṇena śuddhyantan tam prāṇaṃ khatribhir guṇam ||
tair eva bhavanair āptam bhāge labdaṃ (!) vinikṣipet |
ṣaṣṭighnam bhaktaliptāyām viliptāñ ca tathaiva ca ||
iṣṭalagnam bhaved evam udayādyāt krameṇa tu |
triṃśāṃśe śodhya śeṣan tu liptāpiṇḍañ ca kārayet ||
ravirāśyudayair hṛtvā kṛtvāṣṭādaśabhiḥ śataiḥ |
madhyarāśyudaye miśrā iṣṭaprāṇā bhavanti te || ❁ || (recto of the last folio, 1–5)
Colophon
iti navakhaṇḍi karmma || ❁ || samvat ā ḷ te [259] āśvinīkṛṣṇacaturddaśyāṃ svātinakṣatre somadine likhitam idam || ○ || (recto of the last folio, 5–6)
Microfilm Details
Reel No. C 26/6
Date of Filming 23-12-1975
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 27-10-2005